LANGUAGE CORNER
સમાસ,સંધિ,છંદ ( આભાર ભરત ચૌહાણ )
ગુજરાતી કહેવતો , કવિતાઓ , વાર્તા ,સુવાક્યો ,અજબ -ગજબ માટે
અહીં ક્લિક કરો.
ધોરણ ૬ થી ૮ ગુજરાતી પ્રથમ સત્રના રુઢિપ્રયોગો ડાઉનલોડ કરવા અહીં ક્લિક કરો.
પ્રાર્થનાનું ઈ પુસ્તક ડાઉનલોડ કરવા માટે અહીં ક્લિક કરો.
શબ્દ સમૂહ માટે એક શબ્દ ડાઉનલોડ કરવા માટે અહીં ક્લિક કરો.
Download English short stories from arvind gupta please click here.....
For more Fun stories and more Please click here.....
ગુજરાતી કહેવતો
1) હોઠ સાજા તો ઉત્તર ઝાઝા
2) ગાંગો ગ્યો ગોકળ ને વાંહે થઈ મોકળ…
3) દુખતે ઠેસ ને નબળે વેઠ
4) હાથની આળસે મૂછો મોઢામાં જાય…
5) વાડ વિના વેલો ન ચડે…
6) વાડ જ ચિભડાં ગળે (તો…)
7) ઠામ જાય ને ઠીકરું આવે…
8 ) કીડી કોશનો ડામ ખમે?
9) મુઆ સાટે જીવતું લેવું…
10) પેટમાં પાશેર પાણી નહિ ને નામ દરિયાવખાં…
11) ખાવા ખીચડી નહિ ને નામ ફતેહખાં…
12) ધરમની ગાયના દાંત ન જોવાય…
13) છાણિયા દેવને ખાંસડાની પૂજા…
14) આંધળો ઓકે ને દસને રોકે…
15) લૂલીને ઝાલો ત્યારે લૂલી વાસીદું વાળે…
16) માથે મોત ને આવળ શું ચાવવી?
17) છાશ લેવા જવું ને દોણી સંતાડવી…
18) નબળી ગાયને બગાઈઓ ઘણી…
19) ગાંડા થઈને છૂટે ને ગામને ગાળો કૂટે…
20) મોં ખાય ને આંખ લજાય…
21) તમાશાને તેડું ન હોય…
22) ભેંસ, ભામણ (બ્રાહ્મણ) ને ભાજી, ત્રણે પાણીથી રાજી…
23) સુથારનો જીવ બાવળીયે…
24) નબળો ધણી બૈરા પર શૂરો
25) બળિયાના બે ભાગ
- ગાજ્યાં મેઘ વરસે નહી ને ભસ્યાં કુતરાં કરડે નહી.
- આવડે નહી ઘેઁશ ને રાઁધવા બેસે ભેંસ.
- વારા ફરથી વારો અને મારા પછી તારો.
- વઘારેલી ખીચડી દાઢે વાળગી.
- ન બોલવામાં નવ ગુણ.
- બોલે એના બોર વેચાય.
- કાગડો દહીંથરુ લઇ ગયો.
- વિદ્યા વિનય થી શોભે છે.
- સાહસ વિના સિદ્ધિ નથી.
- કુતરુ કાઢતા બિલાડુ પેંઠુ.
- વાંદરા ને સીડી ના અપાય.
- કેડ માં છોકરુ ને ગામ માં ઢિંઢોરો.
- ગામ હોય ત્યાં ઉકરડો હોયજ.
- નામ છે એનો નાશ છે.
- કુવામાં હોય તો હવાડા માં આવે.
- બાપ તેવા બેટા ને વડ તેવા ટેટા.
- મોર ના ઇંડા ચીતરવા ના પડે.
- જેવો દેશ તેવો વેશ.
- જેવો સંગ તેવો રંગ.
- જેની લાઠી એની ભેંસ.
- જેવું વાવો તેવુ લણો.
- ઝાઝા રસોઇયા રસોઇ બગાડે.
- સો વાત ની એક વાત.
- દુર થી ડુંગરા રળિયામણા.
- મામાનું ઘર કેટલે, દિવો બળે એટલે.
- સોબત કરતા શ્વાનની બે બાજુ નુ દુઃખ,
- ખીજ્યું કરડે પીંડીએ રીઝ્યું ચાટે મુખ્.
સંસ્કૃત સુભાષિતો
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सद वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि ।
अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः ॥
अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः ॥
युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि ।
युक्तिहीनं वचस्त्याज्यं वृद्धादपि शुकादपि ॥
युक्तिहीनं वचस्त्याज्यं वृद्धादपि शुकादपि ॥
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥
अपराद्धांस्तु सुस्निग्धान् स्नेहोक्त्या मानदानत:।
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान्॥
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान्॥
को लाभो गुणिसंगम: किमसुखं प्राज्ञेतरै: संगति: का हानि: समयच्युतिर्निपुणता का धर्मतत्त्वे रति:।
क: शूरो विजितेन्द्रिय: प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्॥
क: शूरो विजितेन्द्रिय: प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्॥
सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:॥
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥
स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारगणोऽपिच ॥
कार्यार्थी भजते लोकः यावत् कार्यं न सिध्यति॥
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम्॥
मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे
मित्रस्य चक्षुषा समीक्षामहे ॥
अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ।
रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम्॥
रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम्॥
यदचेतनोऽपि पादै: स्पृष्ट: प्रज्वलति सवितुरिनकान्त: ।
तत्तेजस्वी पुरुष: परकृतविकृतिं कथं सहते ॥
संसार विषवृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषित रसस्वादः सङ्गतिः सुजनैः सह ॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
अयं निज: परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
विद्या नाम नरस्य रुपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकारी विद्या गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयं ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः मानो धर्मो हतोवाधीत् ॥
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥
सत्यस्य वचनं श्रेय: सत्यादपि हितंवदेत् ।
यद्भूतहितमत्यन्तं ऐतत् सत्यं मतं मम ॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
शीलं च दुर्लभं तत्र विनयस्तत्र सुदुर्लभः॥
शीलं च दुर्लभं तत्र विनयस्तत्र सुदुर्लभः॥
न भूतपूर्वं न कदापि वार्ता हेम्न: कुरंगो न कदापि दॄष्ट: ।
तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीत बुद्धि: ॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशस्तु विदुषां कः परः प्रियवादिनाम् ॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मत्र्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्र्चरन्ति ॥
असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
हरो हिमालये शेते हरिः शेते महोदधौ ॥
हरो हिमालये शेते हरिः शेते महोदधौ ॥
पात्रे त्यागी गुणे रागी संविभागी च बंधुषु ।
शास्त्रे बोद्धा रणे योद्धा पुरुषः पंचलक्षणः ॥
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दारिद्रता ॥
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
जननी जन्मभूमिश्च जाह्ननवी च जनार्दनः ।
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥
आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥
आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरिरम् ॥
अलसस्य कुतः विद्या अविद्यस्य कुतः धनम् ।
अधनस्य कुतः मित्रम् अमपित्रस्य कुतः सुखम् ॥
अपि स्वर्णमयी लंका न मे लक्षमण रोचते ।
जननी जनमभूमिश्च स्वर्गादपि गरियसी ॥
No comments:
Post a Comment